background image

39a: The Discourse about Āṭānāṭiya – 1378 

 

Gāviṁ eka-khuraṁ katvā, anuyanti diso-disaṁ, 
pasuṁ eka-khuraṁ katvā, anuyanti diso-disaṁ. 

Having made their cows solid-hooved they go about from place to place, 
having made their kine solid-hooved they go about from place to place. 

Itthiṁ vā vāhanaṁ katvā, anuyanti diso-disaṁ, 
purisaṁ vāhanaṁ katvā, anuyanti diso-disaṁ. 

Having made women their vehicle they go about from place to place, 
having made men their vehicle they go about from place to place. 

Kumāriṁ vāhanaṁ katvā, anuyanti diso-disaṁ, 
kumāraṁ vāhanaṁ katvā, anuyanti diso-disaṁ. 

Having made girls their vehicle they go about from place to place, having 
made boys their vehicle they go about from place to place. 

Te yāne abhiruhitvā, 
sabbā disā anupariyāyanti, pacārā tassa rājino. 

Having mounted their various carriages, the messengers of that king go 
around in all directions. 

Hatthiyānaṁ assayānaṁ, dibbaṁ yānaṁ upaṭṭhitaṁ, 
pāsādā sivikā ceva, Mahārājassa yasassino, 
tassa ca nagarā ahu, antalikkhe sumāpitā, 

Being furnished with elephant-, horse- and divine-carriages, and for that 
great and resplendent king there are palaces and palanquins, and there are 
cities for him also, that are well-built in the heavens, called: 

Āṭānāṭā, Kusināṭā, Parakusināṭā, Nāṭasuriyā, Parakusiṭanāṭā. 
Uttarena Kasivanto, Janogham-aparena ca, Navanavutiyo Ambara-
ambara-vatiyo, Āḷakamandā nāma rājadhānī. 

Āṭānāṭā, Kusināṭā, Parakusināṭā, Nāṭapuriyā, Parakusitanāṭā. To the 
North is Kasivanta, and on the other side is Janogha, Navanavutiya, 
Ambaraambaravatiya, and the king’s capital named Ālakamandā. 

Kuverassa kho pana, mārisa, Mahārājassa Visāṇā nāma rājadhānī, 
tasmā Kuvero Mahārājā, Vessavaṇo ti pavuccati. 

The Great King Kuvera’s capital, dear sir, is named Visāṇā, therefore is 
the Great King also called Vessavaṇa. 

Paccesanto pakāsenti: Tatolā, Tattalā, Tatotalā, Ojasi, Tejasi, 
Tatojasī, Sūro Rājā, Ariṭṭho, Nemi.